Poem for Jun 13



Reading

Srimad Bhagavatam
Canto 1, Chapter 9, Text 43

sūta uvāca
kṛṣṇa evaṁ bhagavati
mano-vāg-dṛṣṭi-vṛttibhiḥ
ātmany ātmānam āveśya
so ’ntaḥśvāsa upāramat

Sūta Gosvāmī said: Thus Bhīṣmadeva merged himself in the Supersoul, Lord Śrī Kṛṣṇa, the Supreme Personality of Godhead, with his mind, speech, sight and actions, and thus he became silent, and his breathing stopped.