Poem for Jul 23



Reading

SRIMAD-BHAGAVATAM
Canto 1, Chapter 10, Text 34-35

kuru-jāṅgala-pāñcālān
śūrasenān sayāmunān
brahmāvartaṁ kurukṣetraṁ
matsyān sārasvatān atha
maru-dhanvam atikramya
sauvīrābhīrayoḥ parān
ānartān bhārgavopāgāc
chrāntavāho manāg vibhuḥ

O Śaunaka, the Lord then proceeded towards Kurujāṅgala, Pāñcālā, Śūrasenā, the land on the bank of the river Yamunā, Brahmāvarta, Kurukṣetra, Matsya, Sārasvata, the province of the desert and the land of scanty water. After crossing these provinces He gradually reached the Sauvīra and Ābhīra provinces, then, west of these, reached Dvārakā at last.